________________
******555
चत्वारि शतानि वादिमुनीनां, कीदृशानां ? देवमनुष्यासुरसहितायां पर्षदि वादेऽपराजितानां, उत्कृष्टा एतावती वादिसंपदा अभवत् ॥१४३॥श्रमणस्य भगवतो महावीरस्य सप्त शिष्यशतानि सिद्धिं गतानि यावत् सर्व दुःखानि प्रक्षीणानि, चतुर्दश आर्यिकाशतानि सिद्धौ गतानि ॥१४४॥ श्रमणस्य भगवतो
वाए अपराजिआणं उक्कोसिआ वाइसंपया हुत्था ॥ १४३ ॥ समणस्स। भगवओ महावीरस्स सत्त अंतेवासिसयाइं सिद्धाइं जाव सबदुक्खप्पहीणाई, चउदस अज्जियासयाई सिद्धाइं॥१४४॥ समणस्स भगवओ महावी
रस्स अट्ट सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेमहावीरस्य अष्ट शतानि अनुत्तरोपपातिनां अनुत्तरविमानोत्पन्नमुनीनां, कीदृशानां ? गइकल्लाणाणं | गतौ आगामिन्यां मनुष्यगतौ कल्याणं मोक्षप्राप्तिलक्षणं येषां ते तथा तेषां, पुनः कीदृशानां ? ठिइकल्लाणाणं स्थितौ देवभवेऽपि कल्याणं येषां ते तथा तेषां, वीतरागप्रायत्वात् , अत एव आगमे
NCCCC