SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ******555 चत्वारि शतानि वादिमुनीनां, कीदृशानां ? देवमनुष्यासुरसहितायां पर्षदि वादेऽपराजितानां, उत्कृष्टा एतावती वादिसंपदा अभवत् ॥१४३॥श्रमणस्य भगवतो महावीरस्य सप्त शिष्यशतानि सिद्धिं गतानि यावत् सर्व दुःखानि प्रक्षीणानि, चतुर्दश आर्यिकाशतानि सिद्धौ गतानि ॥१४४॥ श्रमणस्य भगवतो वाए अपराजिआणं उक्कोसिआ वाइसंपया हुत्था ॥ १४३ ॥ समणस्स। भगवओ महावीरस्स सत्त अंतेवासिसयाइं सिद्धाइं जाव सबदुक्खप्पहीणाई, चउदस अज्जियासयाई सिद्धाइं॥१४४॥ समणस्स भगवओ महावी रस्स अट्ट सया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेमहावीरस्य अष्ट शतानि अनुत्तरोपपातिनां अनुत्तरविमानोत्पन्नमुनीनां, कीदृशानां ? गइकल्लाणाणं | गतौ आगामिन्यां मनुष्यगतौ कल्याणं मोक्षप्राप्तिलक्षणं येषां ते तथा तेषां, पुनः कीदृशानां ? ठिइकल्लाणाणं स्थितौ देवभवेऽपि कल्याणं येषां ते तथा तेषां, वीतरागप्रायत्वात् , अत एव आगमे NCCCC
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy