________________
क्षण:
कल्पसूत्र- किंचिदूनानि त्रिंशद्वर्षाणि केवलिपर्यायं पालयित्वा द्विचत्वारिंशद्वर्षाणि चारित्रपर्यायं पालयित्वा विस-३ षष्ठः सुबोधि०
ततिः वर्षाणि सर्वायुः पालयित्वा क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु चतुर्षु भवोपग्राहिकर्मसु अस्यां - ॥१९९॥
अवसर्पिण्यां 'दुषमसुषमा' इति नामके चतुर्थेऽरके बहु व्यतिक्रान्ते सति त्रिषु वर्षेषु सााष्टसु च मासेषु ।
त्तरं वासाइं सवाउअंपालइत्ता, खीणे वेयणिजाउयणामगोत्ते, इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुवइकंताए, तिहिं वासेहिं अधणवमेहि य
मासेहिं सेसेहिं, पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुगसभाए, एगे ___ अबीए, छटेणं भत्तेणं अपाणएणं, साइणा णक्खत्तेणं जोगमुवागएणं पचूशेषेषु सत्सु पापायां मध्यमायां हस्तिपालस्य राज्ञः लेखकसभायां एगे अबीए एकः सहायविरहात् , अद्वितीय एकाकी एव, न तु ऋषभादिवद्दशसहस्रादिपरिवार इति।अत्र कविः “यन्न कश्चन मुनिस्त्वया 2 सम, मुक्तिमापदितरैर्जिनैरिव । दुःषमासमयभाविलिंगिनां, व्यंजि तेन गुरुनिर्व्यपेक्षता ॥१॥” छट्टेणं
HORARISIRERASAARLAR
॥१९९॥