________________
|पंचमी द्वितीयार्थे, ततो यावत्तृतीयं पुरुष एव युगं पुरुषयुगं जंबूखामिनं यावत् युगांतकृद्भूमिः चउवासपरियाए ज्ञानोत्पत्त्यपेक्षया चतुर्वर्षपर्याये च भगवति अंतमकासी अंतमकार्षीत्कश्चित्केवली मोक्ष अगमत् , प्रभोर्ज्ञानानंतरं चतुर्पु वर्षेषु गतेषु मुक्तिमार्गो वहमानो जातः, जंबूस्खामिनं यावच्च मुक्ति
चउवासपरियाए अंतमकासी॥ १४६ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाइं अगारवासमज्झे वसित्ता, साइरेगाई दुवालस वासाइं छउमत्थपरियागं पाउणित्ता, देसूणाई तीसं वासाइं केवलि
परियागं पाउणित्ता, बायालीसं वासाइं सामण्णपरियागं पाउणित्ता, बावमार्गो वहमानः स्थित इति भावः ॥ १४६ ॥ तेणंकालेणं इत्यादितः सव्वदुक्खप्पहीणे इति पर्यंतं, तत्र | तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः त्रिंशद्वर्षाणि गृहस्थावस्थामध्ये उषित्वा । समधिकानि द्वादश वर्षाणि छउमत्थपरिआगं पाउणित्ता छद्मस्थपर्यायं पालयित्वा पूरयित्वेत्यर्थः,
करुप. ३४