________________
कल्पसूत्र
सुबोधि०
॥१९७॥
विषये संज्ञिनां पंचेन्द्रियाणां पर्याप्तकानां मनसि गतान् भावान् जानतां उत्कृष्ट एतावती विपुलमतीनां संपदा अभवत्, तत्र विपुलमतयो घटोऽनेन चिंतितः, स च सौवर्णः, पाटलिपुत्रकः, शारदः, | पीतवर्ण इत्यादिसर्वविशेषोपेतं, सर्वतः सार्द्धं यंगुलाधिके मनुष्यक्षेत्रे स्थितानां संज्ञिपंचेंद्रियाणां जाणमाणाणं उक्कोसिया विउलमइणं संपया हुत्था ॥ १४२ ॥ समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणु आसुराए परिसाए मनोगतं पदार्थ जानंति, ऋजुमतयस्तु सर्वतः संपूर्णमनुष्यक्षेत्रस्थितानां संज्ञिपंचेंद्रियाणां मनोगतं सामान्यतो घटपटादिपदार्थमात्रं एव जानतीति विशेषः ॥ १४२ ॥ श्रमणस्य भगवतो महावीरस्य
१ " अयं भगवतीसूत्रवृत्ति - राजप्रश्नीयवृत्ति - नंदीसूत्रनंदीमलयगिरीयवृत्ति-विशेषावश्यकवृत्ति - कर्ममंथवृत्त्याद्यभिप्रायः । सामान्यं घटादिवस्तुमात्र चिन्तनपरिणामप्राहि, किंचिदविशुद्धतरमर्द्धतृतीयांगुलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः; संपूर्णमनुष्यक्षेत्रविषयं विपुलमतिलब्धिरिति तु प्रवचनसारोद्धार वृत्त्योपपातिक वृत्त्योर्लिखितम् । अर्द्धतृतीयद्वीपसमुद्रेष्वर्द्धतृतीयांगुलीनेषु संज्ञिमनांसि ऋजुमतिर्जानाति, विपुलमतिस्त्वर्द्धतृतीयैरंगुलैरभ्यधिकेष्विति चार्थतः श्रीज्ञानसूरिकृतावश्यकचूर्णो । " इतिलोकप्रकाशे तृतीयसर्गे ॥
षष्ठः
क्षणः
॥ ६ ॥
॥१९७॥