SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥१९७॥ विषये संज्ञिनां पंचेन्द्रियाणां पर्याप्तकानां मनसि गतान् भावान् जानतां उत्कृष्ट एतावती विपुलमतीनां संपदा अभवत्, तत्र विपुलमतयो घटोऽनेन चिंतितः, स च सौवर्णः, पाटलिपुत्रकः, शारदः, | पीतवर्ण इत्यादिसर्वविशेषोपेतं, सर्वतः सार्द्धं यंगुलाधिके मनुष्यक्षेत्रे स्थितानां संज्ञिपंचेंद्रियाणां जाणमाणाणं उक्कोसिया विउलमइणं संपया हुत्था ॥ १४२ ॥ समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणु आसुराए परिसाए मनोगतं पदार्थ जानंति, ऋजुमतयस्तु सर्वतः संपूर्णमनुष्यक्षेत्रस्थितानां संज्ञिपंचेंद्रियाणां मनोगतं सामान्यतो घटपटादिपदार्थमात्रं एव जानतीति विशेषः ॥ १४२ ॥ श्रमणस्य भगवतो महावीरस्य १ " अयं भगवतीसूत्रवृत्ति - राजप्रश्नीयवृत्ति - नंदीसूत्रनंदीमलयगिरीयवृत्ति-विशेषावश्यकवृत्ति - कर्ममंथवृत्त्याद्यभिप्रायः । सामान्यं घटादिवस्तुमात्र चिन्तनपरिणामप्राहि, किंचिदविशुद्धतरमर्द्धतृतीयांगुलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः; संपूर्णमनुष्यक्षेत्रविषयं विपुलमतिलब्धिरिति तु प्रवचनसारोद्धार वृत्त्योपपातिक वृत्त्योर्लिखितम् । अर्द्धतृतीयद्वीपसमुद्रेष्वर्द्धतृतीयांगुलीनेषु संज्ञिमनांसि ऋजुमतिर्जानाति, विपुलमतिस्त्वर्द्धतृतीयैरंगुलैरभ्यधिकेष्विति चार्थतः श्रीज्ञानसूरिकृतावश्यकचूर्णो । " इतिलोकप्रकाशे तृतीयसर्गे ॥ षष्ठः क्षणः ॥ ६ ॥ ॥१९७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy