________________
*OSASSA RICERCANAX
संभिण्णवरणाणदसणधराणं संभिन्ने संपूर्णे वरे श्रेष्ठे ज्ञानदर्शने धरति येते तथा तेषां उत्कृष्टा एतावती केवलज्ञानिनां संपदा अभवत् ॥१४०॥ समणस्स इत्यादि-श्रमणस्य भगवतो महावीरस्य सप्त। शतानि वैक्रियलब्धिमतां मुनीनां, कीदृशानां ? अदेवानामपि देविडिपत्ताणं देवर्द्धिविकुर्वणासमर्थाना
णीणं संपया हुत्था ॥ १४०॥ समणस्स भगवओ महावीरस्स सत्त सया वेउविणं अदेवाणं देविड्डिपत्ताणं उक्कोसिया वेउवियसंपया हुत्था ॥१४१॥ समणस्स णं भगवओ महावीरस्स पंच सया विउलमईणं अड्डाइजेसु
दीवेसु दोसु य समुद्देसु सण्णीणं पंचिंदियाणं पज्जत्तगाणं मणोगए भावे इतिभावः, उत्कृष्टा एतावती वैक्रियलब्धिमत्संपदा अभवत् ॥१४१॥ समणस्सणं इत्यादि-श्रमणस्य भगवतो महावीरस्य पंच शतानि विपुलमतीनां, कीदृशानां ? अर्द्धतृतीयेषु द्वीपेषु द्वयोः समुद्रयोश्च