SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र. सुबोधि० ॥१९६॥ येषां ते तथा तेषां पुनः कीदृशानाम् ? जिणोविव जिन इवाऽवितथं सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात्, उत्कृष्टा एतावती चतुर्दशपूर्विणां संपदा अभवत् ॥१३८॥ समणस्स इत्यादि - श्रमणस्य भगवतो महावीरस्य त्रयोदश शतानि अवधिज्ञानिनां कीदृशानां ? अइसेसपत्ताणं अवितहं वागरमाणाणं उक्कोसिया चउद्दसपुविसंपया हुत्था ॥ १३८ ॥ समणस्स भगवओ महावीरस्स तेरस सया ओहिणाणीणं अईसेसपत्ताणं उक्कोसिया ओहि णाणिसंपया हुत्था ॥ १३९ ॥ समणस्स भगवओ महावीरस्स सत्त सया केवलणाणीणं संभिण्णवरणाणदंसणधराणं उक्कोसिया केवलणाअतिशेषा अतिशयाः आमर्षौषध्यादिलब्धयस्तान् प्राप्तानां उत्कृष्टा एतावती अवधिज्ञानिनां संपदा अभवत् ॥ १३९ ॥ समणस्स इत्यादि - श्रमणस्य भगवतो महावीरस्य सप्त शतानि केवलज्ञानिनां षष्ठः क्षणः ॥६॥ ॥१९६॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy