________________
कल्पसूत्र.
सुबोधि०
॥१९६॥
येषां ते तथा तेषां पुनः कीदृशानाम् ? जिणोविव जिन इवाऽवितथं सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात्, उत्कृष्टा एतावती चतुर्दशपूर्विणां संपदा अभवत् ॥१३८॥ समणस्स इत्यादि - श्रमणस्य भगवतो महावीरस्य त्रयोदश शतानि अवधिज्ञानिनां कीदृशानां ? अइसेसपत्ताणं
अवितहं वागरमाणाणं उक्कोसिया चउद्दसपुविसंपया हुत्था ॥ १३८ ॥ समणस्स भगवओ महावीरस्स तेरस सया ओहिणाणीणं अईसेसपत्ताणं उक्कोसिया ओहि णाणिसंपया हुत्था ॥ १३९ ॥ समणस्स भगवओ महावीरस्स सत्त सया केवलणाणीणं संभिण्णवरणाणदंसणधराणं उक्कोसिया केवलणाअतिशेषा अतिशयाः आमर्षौषध्यादिलब्धयस्तान् प्राप्तानां उत्कृष्टा एतावती अवधिज्ञानिनां संपदा अभवत् ॥ १३९ ॥ समणस्स इत्यादि - श्रमणस्य भगवतो महावीरस्य सप्त शतानि केवलज्ञानिनां
षष्ठः
क्षणः
॥६॥
॥१९६॥