________________
समणस्सणं इत्यादि- सुलसारेवतीप्रमुखाणां श्रमणोपासिकानां त्रीणि लक्षाणि अष्टादश सहस्राश्च । उत्कृष्टा एतावती श्रमणोपासिकानां संपदा अभवत् , अत्र या सुलसा श्राविका सा द्वात्रिंशत्पुत्रजननी नागभार्या, रेवती च प्रभोरौषधदात्री ज्ञेया ॥ १३७ ॥ समणस्स भगवओ इत्यादि-श्रमणस्य
समणस्सणं भगवओ महावीरस्स सुलसारेवईपामोक्खाणं समणोवासियाणं तिणि सयसाहस्सीओ अट्ठारस सहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्था ॥ १३७॥ समणस्स भगवओ महावीरस्स तिण्णि सया
चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सवक्खरसण्णिवाईणं जिणो विव ६ भगवतो महावीरस्य त्रीणि शतानि चतुर्दश पूर्विणां, कीदृशानाम् ? अजिणाणं असर्वज्ञानां पर जिणसंकासाणं सर्वज्ञसदृशानां सबक्खरसण्णिवाईणं सर्वेऽक्षरसंनिपाता अक्षरसंयोगा ज्ञेयतया विद्यते |