________________
कल्पसूत्र
सुबोधि०
॥१९५॥
देश श्रमणानां सहस्राणि उत्कृष्टा एतावती श्रमणसंपदा अभवत् ॥१३४॥ समणस्सणं इत्यादि-श्र-14 षष्ठः मणस्य भगवतो महावीरस्य आर्यचंदनाप्रमुखाणि षट्त्रिंशत् आर्यिकाणां सहस्राणि उत्कृष्टा एतावती क्षणः
क्खाओ चउदस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था॥१३४॥ समणस्स भगवओ महावीरस्स अज्जचंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हूत्था॥१३५॥समणस्सणं भगवओ महावीरस्स संखसयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी
अउणटुिं च सहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था ॥१३६॥ आर्यिका संपदा अभवत् ॥ १३५ ॥ समणस्सणं इत्यादि-शंखशतकप्रमुखाणां श्रमणोपासकानां|5| ॥१९॥ श्रावकाणां एका शतसहस्री एकोनषष्टिश्च साहरूय उत्कृष्टा श्रमणोपासकानां संपदा अभवत् ॥१३६॥5