________________
जं पासित्ता इत्यादितः दुराराहए भविस्सइ इति पर्यंत, तत्र जं पासित्ता यां कुंथु अणुद्धरी दृष्ट्वा बहुभिः साधुभिर्बह्वीभिः खाध्वीभिश्च भक्तानि प्रत्याख्यातानि अनशनं कृतमित्यर्थः, से किमाहुभंते ! शिष्यः पृच्छति, तत् किमाहुर्भदंतास्तत्किं कारणं ? यद्भक्तानि प्रत्याख्यातानि, गुरुराह-अद्यप्रभृति संयमो
माणा छउमत्थाणं णिग्गंथाण य णिग्गंथीण य चक्खुफासं हवमागच्छइ ॥ १३२॥ जं पासित्ता बहुहिं णिग्गंथेहिं णिग्गंथीहिं य भत्ताई पच्चक्खायाइं, से किमाहु ? भंते ! अज्जप्पभिई संजमे दुराराहए भविस्सइ ॥१३३॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामोदुराराध्यो भविष्यति, पृथिव्या जीवाकुलत्वात् , संयमयोग्यक्षेत्राभावात्पाखंडिसंकराच्च ॥ १३३ ॥ तेणं कालेणं इत्यादि, तस्मिन्काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इंद्रभूतिप्रमुखाणि चतु-|