SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि० ॥१९४॥ | तदेवाह । जयाणं इत्यादि सुगमम् ॥ १३१ ॥ जं रयणिं चणं इत्यादितः हवमागच्छइ इति पर्यंतं, तत्र यस्यां भगवान्निर्वृतस्तस्यां रात्रौ कुंथुत्ति कुंथुः प्राणिजातिः अणुद्धरित्ति या उद्धर्तुं न शक्यते खुद्दाए जाव जम्मणक्खत्ताओ विइक्कते भविस्सइ तया णं समणाणं णिग्गंथाणं णिग्गंथीण य उदिए उदिए पूयासक्कारे भविस्सइ ॥ १३१ ॥ जं स्यणिं चणं समणे भगवं महावीरे जाव सवदुक्खप्पहीणे, तं रयणिं चणं कुंथू अणुद्धरी णामं समुप्पण्णा जा ठिया अचलमाणा छउमत्थाणं णिग्गंथाण य णिग्गंथीण य णो चक्खुफासं हवमागच्छइ, जा अठिया चलएवंविधा समुत्पन्ना, या स्थिता एकत्र स्थिता अत एव अचलंती सती छद्मस्थानां चक्षुःस्पर्श दृष्टिपथं हवं शीघ्रं नागच्छति, या च अस्थिता चलंती छद्मस्थानां चक्षुःस्पर्शं दृष्टिपथं शीघ्रं आगच्छति ॥१३२॥ षष्ठः क्षणः ॥ ६ ॥ ॥१९४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy