SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ जप्पभिई इत्यादितः पवत्तइ इति पर्यंतं, तत्र यतः प्रभृति स भस्मराशिनामा महाग्रहो भगवतो जन्मनक्षत्रं संक्रांतस्ततः प्रभृति निर्मथानां साधूनां निग्रंथीनां च साध्वीनां उदितोदितः स्फातिमान्, पूजा वंदनादिका, सत्कारो वस्त्रदानादिबहुमानः, स न प्रवर्तते, अत एव शक्रेण स्वामी विज्ञप्तो यत् क्षणं आयुर्वर्द्धयत येन भवत्सु जीवत्सु भवजन्मनक्षत्रं संक्रांतो भस्मराशिग्रहो भवच्छासनं पीडयितुं । भगवओ महावीरस्स जम्मणक्खत्तं संकेते, तप्पभिई चणं समणाणं णिग्गं थाणं णिग्गंथीण यणो उदिए उदिए पूयासक्कारे पवत्तई ॥१३०॥जया णं से न शक्नोति, ततः प्रभुणोक्तं न खलु शक्रः कदाचिदपि इदं भूतपूर्व यत्क्षीणं आयुर्जिनेंद्रैरपि वर्द्धयितुं शक्यते ! ततोऽवश्यंभाविनी तीर्थबाधा भविष्यत्येव ! किंतु षडशीति वर्षायुषि कल्किनि कुन-3 पतौ त्वया निगृहीते सति वर्षसहस्रद्वये पूर्णे मजन्मनक्षत्राद्भस्मग्रहेऽतिक्रांते च त्वत्स्थापितकल्किपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति ॥ १३० ॥ सूत्रकारोऽप्ये
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy