SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि० ॥१९३॥ स्पतिः (४३) राहुः (४४) अगस्तिः (४५) माणवकः (४६) कामस्पर्शः (४७) धुरः (४८) प्रमुखः (४९) विकटः (५०) विसंधिकल्पः (५१) प्रकल्पः (५२) जटालः (५३) अरुणः । (५४) अग्निः (५५) कालः (५६) महाकालः (५७) स्वस्तिकः (५८) सौवस्तिकः ( ५९) वर्द्धमानः (६०) प्रलंबः (६१) नित्यालोकः (६२) नित्योद्योतः (६३) स्वयंप्रभः (६४) अवभासः (६५) श्रेयस्करः (६६) क्षेमकरः (६७) आभंकरः (६८) प्रभंकरः (६९) अरजाः जप्पभिई चणं से खुद्दाए भासरासी महागहे दोवाससहस्सटिई समणस्स (७०) विरजाः (७१) अशोकः (७२ ) वीतशोकः (७३) विततः (७४) विवस्त्रः (७५) विशालः (७६) शालः (७७) सुव्रतः (७८) अनिवृत्तिः (७९) एकजटी (८०) द्विजटी (८१) ॥१९३॥ करः (८२) करकः (८३) राजा (८४ ) अर्गलः (८५) पुष्पः (८६) भावः (८७) केतुः | (८८) इत्यष्टाशीतिम्रहाः॥ १२९ ॥ OSAURINOSAUSAS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy