________________
करुप. ३३
संक्रांतः, किंभूतोऽसौ ? दोवाससहस्सट्टिई द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावंतं कालं अवस्थानात्, तत्राऽष्टाशीतिर्महाश्वेमे - अंगारकः ( १ ) विकालकः ( २ ) लोहिताक्षः ( ३ ) शनैश्वरः ( ४ ) आधुनिकः ( ५ ) प्राधुनिकः ( ६ ) कणः (७) कणकः ( ८ ) कणकणकः ( ९ ) कणवितानकः ( १० ) कणसंतानकः ( ११ ) सोमः ( १२ ) सहितः (१३) आश्वासनः ( १४ ) कार्योपगः ( १५ ) कर्बुरकः ( १६ ) अजकरकः ( १७ ) दुंदुभकः ( १८ ) शंखः ( १९ ) शंखनाभः समणस्स भगवओ महावीरस्स जम्मणक्खत्तं संकंते ॥ १२९ ॥
( २० ) शंखवर्णाभः ( २१ ) कंसः (२२) कंसनाभः ( २३ ) कंसवर्णाभः ( २४ ) नीलः ( २५ ) नीलावभासः (२६) रूपी (२७) रूपावभासः ( २८ ) भस्मः ( २९ ) भस्मराशि: ( ३० ) तिलः ( ३१ ) तिलपुष्पवर्णः (३२) दकः ( ३३ ) दकवर्णः (३४) कार्य: ( ३५ ) वंध्यः ( ३६ ) इंद्रानिः ( ३७ ) धूमकेतुः ( ३८ ) हरिः ( ३९ ) पिंगलः (४०) बुधः ( ४१ ) शुक्रः (४२) बृह