SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र-हापौषधोपवासं पट्टविंसु कृतवंतः आहारत्यागपौषधरूपं उपवासं चक्रुरित्यर्थः, अन्यथा दीपकरणं न || षष्ठः मोसंभवति, ततश्च गए से भावुजोए बुजोअं करिस्सामो गतःस भावोद्योतस्ततो द्रव्योद्योतं करिष्यामः | || इति तैर्दीपाः प्रवर्तितास्ततः प्रभृति दीपोत्सवः संवृत्तः, कार्तिकशुक्लप्रतिपदि च श्रीगौतमस्य केवल-है ॥१९२।। महिमा देवैश्चक्रेऽतस्तत्रापि जनप्रमोदः, नंदिवर्द्धननरेंद्रश्च भगवतोऽस्तं श्रुत्वा शोकार्तः सुदर्शनया है वासं पट्टविंसु, गए से भावुज्जोए दबुजो करिस्सामो ॥ १२८॥ जंरयणिं चणं समणेभगवं महावीरे जाव-सवदुक्खप्पहीणे,तं रयणिं चणं खुदाए भासरासी णाम महागहे दोवाससहस्सट्टिईए भगिन्या संबोध्य सादरं स्ववेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापर्वरूढिः ॥ १२८ ॥ जरय-12 |णिंचणं इत्यादितः जम्मणक्खत्तं संकंते इति यावत् , तत्र यस्यां रात्रौ भगवानिवृतस्तस्यां रात्रौ ॥१९२॥ खुद्दाए क्षुद्रात्मा क्रूरखभावः भासरासी भस्मराशिनामा त्रिंशत्तमो महामहो भगवतो जन्मनक्षत्रं | CAREERA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy