________________
| दीर्घायुरिति कृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ । सुधर्मस्वामिनोऽपि पश्चात्केवलोत्पत्तिः, सोऽप्यऽष्टौ वर्षाणि विहृत्याऽऽजंबूस्वामिने गणं समर्प्य सिद्धिं गतः ॥ १२७ ॥ जंरयणिचणं इत्यादितः दबुज्जोअं करिस्सामो इति पर्यंतं, तत्र यस्यां रात्रौ भगवान्निर्वृतस्तस्यां रात्रौ णव मलई नव मल्लकिजा -
दंसणे समुपणे ॥ १२७ ॥ जं स्यणिं चणं समणे भगवं महावीरे कालगए, जाव- सवदुक्खप्पहीणे, तं स्यणिं चणं णव मल्लई, णव लेच्छई, . कासीको लगा अट्ठारसवि गणरायाणो, अमावासाए पारा भोअं पोसहोव
तीयाः काशिदेशस्य राजानः, णव लेच्छई नव लेच्छकिजातीयाः कोशलदेशस्य राजानः, ते च कार्यवशात् गणमेलापकं कुर्वति इति गणराजा अष्टादश, ये चेटकमहाराजस्य सामंताः श्रूयंते अमावासाए ते तस्यां अमावास्यायां पाराभोअंति पारं संसारपारं आभोगयति प्रापयति यस्तं एवंविधं पोसहोववासं