SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ % षष्ठः क्षण: ॥६ ॥ कल्पसूत्र- राहुग्रस्तनिशाकर-मिव गगनं दीपहीनमिव भवनम्। भरतमिदं गतशोभ,त्वया विनाऽद्य प्रभो! जज्ञे॥२॥6॥ सुबोधि० कस्यांहिपीठे प्रणतः पदार्थान् , पुनः पुनः प्रश्नपदीकरोमि। कं वा भदंतेति वदामि को वा, मां गौतमेत्याप्तगिराऽथ वक्ता ॥३॥ ॥१९॥ का हा ! हा !! हा !!! वीर ! किं कृतं ? यदीदृशेऽवसरेऽहं दूरीकृतः ? किमाडकं मंडयित्वा | बालवत्तवांचलेऽलगिष्यं ? किं केवलभागममार्गयिष्यं ? किं मुक्ती संकीर्णं अभविष्यत् ? किं वा ।। तव भारोऽभविष्यत् ? यदेवं मां विमुच्य गतः! एवं च वीर ! वीर ! इति कुर्वतो वीर ! इति मुखे लग्नं |गौतमस्य, तथा च हुँ ! ज्ञातं, वीतरागा निस्नेहा भवंति, ममैवाऽयं अपराधो यन्मया तदा श्रुतोपयोगो|8| न दत्तः! धिग् इमं एकपाक्षिकं स्नेह,अलं स्नेहेन, एकोऽस्मि ! नास्ति कश्चन मम! एवं सम्यक् साम्यं है Pभावयतस्तस्य केवलमुत्पेदे,-"मुक्खमग्गपवण्णाणं,सिणेहो वजसिंखला ।वीरे जीवंतए जाओ,गोअमो ||१९१॥ जं न केवली ॥१॥" प्रातःकाले इंद्राद्यैर्महिमा कृतः। अत्र कविः-"अहंकारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत् , चित्रं श्रीगौतमप्रभोः॥१॥" स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य *-*
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy