________________
%
षष्ठः
क्षण:
॥६
॥
कल्पसूत्र- राहुग्रस्तनिशाकर-मिव गगनं दीपहीनमिव भवनम्। भरतमिदं गतशोभ,त्वया विनाऽद्य प्रभो! जज्ञे॥२॥6॥ सुबोधि०
कस्यांहिपीठे प्रणतः पदार्थान् , पुनः पुनः प्रश्नपदीकरोमि।
कं वा भदंतेति वदामि को वा, मां गौतमेत्याप्तगिराऽथ वक्ता ॥३॥ ॥१९॥
का हा ! हा !! हा !!! वीर ! किं कृतं ? यदीदृशेऽवसरेऽहं दूरीकृतः ? किमाडकं मंडयित्वा | बालवत्तवांचलेऽलगिष्यं ? किं केवलभागममार्गयिष्यं ? किं मुक्ती संकीर्णं अभविष्यत् ? किं वा ।। तव भारोऽभविष्यत् ? यदेवं मां विमुच्य गतः! एवं च वीर ! वीर ! इति कुर्वतो वीर ! इति मुखे लग्नं |गौतमस्य, तथा च हुँ ! ज्ञातं, वीतरागा निस्नेहा भवंति, ममैवाऽयं अपराधो यन्मया तदा श्रुतोपयोगो|8|
न दत्तः! धिग् इमं एकपाक्षिकं स्नेह,अलं स्नेहेन, एकोऽस्मि ! नास्ति कश्चन मम! एवं सम्यक् साम्यं है Pभावयतस्तस्य केवलमुत्पेदे,-"मुक्खमग्गपवण्णाणं,सिणेहो वजसिंखला ।वीरे जीवंतए जाओ,गोअमो ||१९१॥
जं न केवली ॥१॥" प्रातःकाले इंद्राद्यैर्महिमा कृतः। अत्र कविः-"अहंकारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत् , चित्रं श्रीगौतमप्रभोः॥१॥" स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य
*-*