SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ यावत्सूत्रं प्राग्व्याख्यातम् ॥१२६॥ जंरयणिचणं इत्यादितः समुप्पण्णे इति पर्यंतं, तत्र यस्यां रात्री भगवान्निवृतस्तस्यां रात्रौ ज्येष्ठस्य अंतेवासिनः शिष्यस्य, किंभूतस्य ? गोत्रेण गौतमस्य इंदभूइस्स। नाम्ना इंद्रभूतेः णायए ज्ञातजे श्रीमहावीरविषये पिज्जबंधणे प्रेमबंधने स्नेहबंधने व्युच्छिन्ने त्रुटिते । सति अनंते अनुत्तरे यावत्केवलवरज्ञानदर्शने समुत्पन्ने, तच्चैवं खनिर्वाणसमये देवशर्मणः प्रतिबोध होत्था ॥ १२६॥ जं रयणिं चणं समणे भगवं महावीरे कालगए, जावसवदुक्खप्पहीणे, तं रयणिं चणं जिगुस्स गोअमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स णायए पिज्जबंधणे वोच्छिण्णे अणंते अणुत्तरे जाव केवलवरनाय क्वापि ग्रामे खामिना प्रेषितः श्रीगौतमः, तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव शून्यः क्षणं तस्थौ, बभाण च"प्रसरति मिथ्यात्वतमो, गर्जन्ति कुतीर्थिकौशिका अद्य । दुर्भिक्षडमरवैरादि-राक्षसाः प्रसरमेष्यति ॥१॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy