________________
कल्पसूत्रसुबोधि०
॥२०॥
अन्ये पुनर्वदंति, अयं अशीतितमे संवत्सरे इति कोऽर्थः ? पुस्तके कल्पलिखनस्य हेतुभूतः अयं । श्रीवीरात् दशमशतस्य अशीतितमसंवत्सरलक्षणः कालो गच्छति, 'वायणंतरे' इति कोऽर्थः? एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत्पर्षदि वाचनरूपं यद्वाचनांतरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः, तथा चाऽयमर्थः, नवशताशीतितमवर्षे कल्पस्य पुस्तके लिखनं, नवश
संवच्छरे काले गच्छइ इति दीसइ ॥ १४८॥ तत्रिनवतितमवर्षे च कल्पस्य पर्षद्वाचनेति, तथोक्तं श्रीमुनिसुंदरसूरिभिः स्वकृतस्तोत्ररत्नकोशे-“वी-|| रात्रिनंदांक (९९३) शरद्यचीकरत्, त्वच्चैत्यपूते ध्रुवसेनभूपतिः।यस्मिन्महैः संसदि कल्पवाचना-माद्यां
कः स्तुते ? ॥ १॥” पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव “वल्लहीपुरंमि णयरे"|| ॥२०१॥ |इत्यादिवचनात् , तत्त्वं पुनः केवलिनो विदन्तीति ॥ १४८ ॥ इति श्रीवीरचरित्रं समाप्तम् ॥