________________
कल्पसूत्र
सुबोधि०
॥१८६॥
यः कश्चित्पापमाचरति स नारको भवति, अथवा नारका मृत्वा पुनरनंतरं नारकतया नोत्पद्यंते, इति प्रेत्य नारका न संतीति उच्यते इति अष्टमो गणधरः ॥ ८ ॥
अथ पुण्ये संदिग्धं, द्विजमचलभ्रातरं विबुधमुख्यम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥ १ ॥ तव संदेहकारणं तावत् अग्निभूत्युक्तं "पुरुष एवेदं ग्निं सर्वं ” इत्यादि पदं, तत्र उत्तरमपि तथैव ज्ञेयं, तथा - “ पुण्यः पुण्येन कर्मणा पापः पापेन कर्मणा ” इत्यादिवेदपदैः पुण्यपापयोः सिद्धिश्च । इति नवमो गणधरः ॥ ९ ॥
अथ परभवसंदिग्धं, मेतार्यनामपंडितप्रवरम् । ऊचे विभुर्यथास्थं, वेदार्थं किं न भावयसि ? ॥ १ ॥ यत् तव इंद्रभूत्युक्तैर्विज्ञानघन एवैतेभ्यो भूतेभ्य इत्यादिपदैः परलोकसंदेहो भवति, परं तेषां पदानामर्थमस्मदुक्तप्रकारेण विभावय यथा संदेहो निवर्त्तते इति दशमो गणधरः ॥ १० ॥
निर्वाणविषयसंदेह - संयुतं च प्रभासनामानम् । ऊचे विभुर्यथास्थं, वेदार्थं किं न भावयसि ? ॥१॥ | यतः - "जरामर्यं वा यदग्निहोत्रं ” अनेन पदेन निर्वाणाभावः प्रतीयते, कथं ? यत् अग्निहोत्रं तत्
षष्ठः
क्षणः
॥ ६ ॥
॥१८६॥