________________
कल्पसूत्र
क्षण:
वादिसुरइंद, वादिगरुडगोविंद, वादिजनराजान, वादिकंसकाहान, वादिहरिणहरि, वादिज्वरधन्वं-18
तरि, वादियूथमल्ल, वादिहृदयशल्य, वादिगणजीपक, वादिशलभदीपक, वादिचक्रचूडामणि, सुबोधि | पंडितशिरोमणि, विजितानेकवाद, सरस्वतीलब्धप्रसाद,” इत्यादिविरुदवृंदमुखरितदिक्चकैः । ॥१८१॥ पंचभिः छात्रशतैः परिवृत इंद्रभूतिर्वीरसमीपं गच्छंश्चिंतयामास, अहो ! धृष्टेनानेन किमेतत्कृतम् ?
कायदहं सर्वज्ञाटोपेन प्रकोपितः! यतः
"समीराभिमुखस्थेन, दवाग्निालितोऽमुना । कपिकच्छूलतादेह-सौख्यायालिंगिता ननु ॥१॥" || भवतु ! किमेतेन ? अधुना निरुत्तरीकरोमि ! यतःतावद्गर्जति खद्योत-स्तावद्गर्जति चंद्रमाः । उदिते तु सहस्रांशी, न खद्योतो न चंद्रमाः॥२॥
सारंगमातंगतुरंगपूगाः, पलाय्यतामाशु वनादमुष्मात् ।
साटोपकोपस्फुटकेसरश्री-प॑गाधिराजोऽयमुपेयिवान् यत् ॥ ३॥ मम भाग्यभराद्यद्वा, वाद्ययं समुपस्थितः। अद्य तां रसनाकंडू- मपनेष्ये विनिश्चितम् ॥ ४॥
॥१८॥