SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र क्षण: वादिसुरइंद, वादिगरुडगोविंद, वादिजनराजान, वादिकंसकाहान, वादिहरिणहरि, वादिज्वरधन्वं-18 तरि, वादियूथमल्ल, वादिहृदयशल्य, वादिगणजीपक, वादिशलभदीपक, वादिचक्रचूडामणि, सुबोधि | पंडितशिरोमणि, विजितानेकवाद, सरस्वतीलब्धप्रसाद,” इत्यादिविरुदवृंदमुखरितदिक्चकैः । ॥१८१॥ पंचभिः छात्रशतैः परिवृत इंद्रभूतिर्वीरसमीपं गच्छंश्चिंतयामास, अहो ! धृष्टेनानेन किमेतत्कृतम् ? कायदहं सर्वज्ञाटोपेन प्रकोपितः! यतः "समीराभिमुखस्थेन, दवाग्निालितोऽमुना । कपिकच्छूलतादेह-सौख्यायालिंगिता ननु ॥१॥" || भवतु ! किमेतेन ? अधुना निरुत्तरीकरोमि ! यतःतावद्गर्जति खद्योत-स्तावद्गर्जति चंद्रमाः । उदिते तु सहस्रांशी, न खद्योतो न चंद्रमाः॥२॥ सारंगमातंगतुरंगपूगाः, पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फुटकेसरश्री-प॑गाधिराजोऽयमुपेयिवान् यत् ॥ ३॥ मम भाग्यभराद्यद्वा, वाद्ययं समुपस्थितः। अद्य तां रसनाकंडू- मपनेष्ये विनिश्चितम् ॥ ४॥ ॥१८॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy