________________
पीलयतस्तिलः कश्चि-दलतश्च यथा कणः । सूडयतस्तृणं किंचि-दगस्तेः पिवतः सरः ॥ १२ ॥ मईयतस्तुषः कोऽपि, तद्वदेष ममाऽभवत् । तथाऽपि सासहि नहि, मुधा सर्वज्ञवादिनम् ॥ १३॥ एकस्मिन्नजिते ह्यऽस्मिन् , सर्वमप्यजितं भवेत् । एकदा हि सती लुप्त-शीला स्यादसती सदा ॥१॥ls चित्रं चैवं त्रिजगति, सहस्रशो निर्जिते मया वादैः क्षिप्रचटीस्थाल्यामिव,कंकटुकोऽसौ स्थितो वादी॥१५॥ अस्मिन्नजिते सर्व, जगज्जयोद्भूतमपि यशो नश्येत्।अल्पमपि शरीरस्थं, शल्यं प्राणान्वियोजयति ॥१६॥ यतः-छिद्रे स्वल्पेऽपि पोतः किं, पाथोधौ न निमज्जति? । एकस्मिन्निष्टके कृष्टे, दुर्गः सर्वोऽपि पात्यते ॥१७॥ RI इत्यादि विचिंत्य विरचितद्वादशतिलकः वर्णयज्ञोपवीतविभूषितः स्फारपीतांबराडंबरः कैश्चित्पुस्त
कपाणिभिः कैश्चित्कमंडलुपाणिभिः कैश्चिद्दर्भपाणिभिः “सरखतीकंठाभरण, वादिविजय लक्ष्मीशरण, वादिमदगंजन, वादिमुखभंजन, वादिगजसीह, वादीश्वरलीह, वादिसिंह अष्टापद, वादिविजय-15 विशद, वादिवृंदभूमिपाल, वादिशिरकाल, वादिकदलीकृपाण, वादितमभाण, वादिगोधूमघरट्ट, मर्दितवादिमरट्ट, वादिघटमुद्गर, वादिघूकभास्कर, वादिसमुद्रागस्ति, वादितर उन्मूलनहस्ति,
SOURCESCUSSC
कल्प.३१