SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ SALMA सुबोधि० दिन क्षमे क्षणमात्रं तु, तं सर्वशं कदाचन । तमस्तोममपाकतुं, सूर्यो नैव प्रतीक्षते ॥३॥ कल्पसूत्र वैश्वानरः करस्पर्श, केसरोल्लुचनं हरिः । क्षत्रियश्च रिपुक्षेपं, न सहते कदाचन ॥४॥ मया हि येन वादीन्द्रा-स्तूष्णीं संस्थापिताः समे। गेहेशूरतरः काऽसौ, सर्वज्ञो मत्पुरो भवेत् ? ॥५॥ ॥१८०॥ शैला येनामिना दग्धाः, पुरः के तस्य पादपाः । उत्पाटिता गजा येन, का वायोस्तस्य पुंभिकाः ॥1 ॥६॥ 8किंच-गता गौडदेशोद्भवा दूरदेशं, भयाजर्जरा गौर्जरास्त्रासमीयुः। मृता मालवीयास्तिलांगास्तिलंगो-द्भवा जज्ञिरे पंडिता मद्भयेन ॥७॥ अरे लाटजाताः क याताः प्रणष्टाः, पटिष्टा अपि द्राविडा वीडयार्ताः। अहो ! वादिलिप्सातुरे मय्यऽमुष्मिन् , जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ ८॥ तस्य ममाने कोऽसौ, वादी सर्वज्ञमानमुद्हति । इति तत्र गंतुमुस्कं, तमग्निभूतिर्जगादेवम् ॥९॥ किं तत्र वादिकीटे, तक प्रयासेन यामि बंधोऽहम् । कमलोन्मूलनहेतो-र्नेतब्यः किं सुरेंद्रगजः ॥१०॥8॥१८॥ 1 अकथयदथेंद्रभूति-पयपि मच्छात्रजय्य एवाऽसौ। तदपि प्रवादिनाम, श्रुत्वा स्थातुं न शक्रोमि ॥११॥ CAUCASUSLASSES L AMALA EAS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy