________________
SALMA
सुबोधि०
दिन क्षमे क्षणमात्रं तु, तं सर्वशं कदाचन । तमस्तोममपाकतुं, सूर्यो नैव प्रतीक्षते ॥३॥ कल्पसूत्र
वैश्वानरः करस्पर्श, केसरोल्लुचनं हरिः । क्षत्रियश्च रिपुक्षेपं, न सहते कदाचन ॥४॥
मया हि येन वादीन्द्रा-स्तूष्णीं संस्थापिताः समे। गेहेशूरतरः काऽसौ, सर्वज्ञो मत्पुरो भवेत् ? ॥५॥ ॥१८०॥
शैला येनामिना दग्धाः, पुरः के तस्य पादपाः । उत्पाटिता गजा येन, का वायोस्तस्य पुंभिकाः ॥1 ॥६॥ 8किंच-गता गौडदेशोद्भवा दूरदेशं, भयाजर्जरा गौर्जरास्त्रासमीयुः।
मृता मालवीयास्तिलांगास्तिलंगो-द्भवा जज्ञिरे पंडिता मद्भयेन ॥७॥ अरे लाटजाताः क याताः प्रणष्टाः, पटिष्टा अपि द्राविडा वीडयार्ताः।
अहो ! वादिलिप्सातुरे मय्यऽमुष्मिन् , जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ ८॥ तस्य ममाने कोऽसौ, वादी सर्वज्ञमानमुद्हति । इति तत्र गंतुमुस्कं, तमग्निभूतिर्जगादेवम् ॥९॥
किं तत्र वादिकीटे, तक प्रयासेन यामि बंधोऽहम् । कमलोन्मूलनहेतो-र्नेतब्यः किं सुरेंद्रगजः ॥१०॥8॥१८॥ 1 अकथयदथेंद्रभूति-पयपि मच्छात्रजय्य एवाऽसौ। तदपि प्रवादिनाम, श्रुत्वा स्थातुं न शक्रोमि ॥११॥
CAUCASUSLASSES
L AMALA
EAS