________________
कल्पमूत्र.
सुबोधि०
क्षणः
॥१७८॥
CAMERACEBSCRox
उपपातो देवलोकनरकेषूत्पत्तिः, तकं मणो तेषां सर्वजीवानां संबंधि तत्कं ईदृशं यन्मनः माणसियं ।
षष्ठः मानसिकं मनसि चिंतितं भुत्तं भुक्तं अशनफलादि कडं कृतं चौर्यादि पडिसेवियं प्रतिसेवितं मैथुनादि । आवीकम्मं आविःकर्म प्रकटकृतं रहोकम्मं रहःकर्म प्रच्छन्नं कृतं, एतत्सर्वं सर्वजीवानां भगवान् | जानातीति योजना, पुनः किंविशिष्टः प्रभुः ? अरहा न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य कराम-18
चवणं, उववायं, तकं मणो, माणसियं, भुत्तं, कडं, पडिसेवियं, आवीकम्म, रहोकम्म, अरहा, अरहस्सभागी,तं तं कालं मणवयणकायजोगे वट्टमाणाणं
सवलोए सवजीवाणं सवभावे जाणमाणे पासमाणे विहरइ ॥ १२१ ॥ लकवदृष्टत्वात् अरहाः अरहस्सभागी रहस्यं एकांतं तन्न भजते इति अरहस्यभागी, जघन्यतोऽपि । कोटिसुरसेव्यत्वात् तं तं कालं मणवयकायजोगे तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह ॥१८॥ वर्तमानानां सर्वलोके सर्वजीवानां सर्वभावान् सर्वपर्यायान् जानन् पश्यंश्च विहरति। सबजीवाणं' इत्यत्र