SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र. सुबोधि० क्षणः ॥१७८॥ CAMERACEBSCRox उपपातो देवलोकनरकेषूत्पत्तिः, तकं मणो तेषां सर्वजीवानां संबंधि तत्कं ईदृशं यन्मनः माणसियं । षष्ठः मानसिकं मनसि चिंतितं भुत्तं भुक्तं अशनफलादि कडं कृतं चौर्यादि पडिसेवियं प्रतिसेवितं मैथुनादि । आवीकम्मं आविःकर्म प्रकटकृतं रहोकम्मं रहःकर्म प्रच्छन्नं कृतं, एतत्सर्वं सर्वजीवानां भगवान् | जानातीति योजना, पुनः किंविशिष्टः प्रभुः ? अरहा न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य कराम-18 चवणं, उववायं, तकं मणो, माणसियं, भुत्तं, कडं, पडिसेवियं, आवीकम्म, रहोकम्म, अरहा, अरहस्सभागी,तं तं कालं मणवयणकायजोगे वट्टमाणाणं सवलोए सवजीवाणं सवभावे जाणमाणे पासमाणे विहरइ ॥ १२१ ॥ लकवदृष्टत्वात् अरहाः अरहस्सभागी रहस्यं एकांतं तन्न भजते इति अरहस्यभागी, जघन्यतोऽपि । कोटिसुरसेव्यत्वात् तं तं कालं मणवयकायजोगे तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह ॥१८॥ वर्तमानानां सर्वलोके सर्वजीवानां सर्वभावान् सर्वपर्यायान् जानन् पश्यंश्च विहरति। सबजीवाणं' इत्यत्र
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy