________________
तानि, तत एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने ॥१२०॥ एणं समणे भगवं महावीरे ततो ज्ञानोत्पत्त्यनंतरं श्रमणो भगवान्महावीरः अरहा जाए अर्हन् जातः अशोकादिप्रतिहार्यपूजायोग्यो जातः, पुनः कीदृशः ? जिणे केवली सवण्णू सवदरिसी जिनो रागद्वेषजेता, केवली, सर्वज्ञः सर्वदर्शी सदेवमणुआसुरस्त लोगस्स देवमनुजासुरसहितस्य लोकस्य परियागं पर्यायं इत्यत्र जातावेकवचनं पुणे केवलवरणाणदंसणे समुप्पण्णे ॥ १२० ॥ तरणं समणे भगवं महावीरे अरहा जाए जिणे केवली सवण्णु सङ्घदरिसी सदेवमणुयासुरस्स लोगस्स परियागं जाणइ पासइ, सबलोए सबजीवाणं आगई गई, ठिई, ततः पर्यायान् जाणइ जानाति पासइ पश्यति च साक्षात्करोति, तर्हि किं देवमनुजासुराणां एव पर्यायमात्रं एव जानाति ? इत्याह । सबलोए इत्यादि - सर्वलोके सर्वजीवानां आगतिं भवांतरात् गतिं भवांतरे, स्थितिं तद्भवसत्कं आयुः कायस्थितिं वा, च्यवनं देवलोकात्तिर्यङ्नरेषु अवतरणं,