SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र- सुबोधि० ॥१७७॥ सामंते नातिदूरे नातिसमीपे इत्यर्थः, सामागस्स श्यामाकस्य गृहपतेः कौटुंबिकस्य कट्टकरणंसि क्षेत्रे, सालपादपस्य अधो गोदोहिकया उत्कुटिकया निषद्यया आतापनया आतापयतःप्रभोः छटेणं इत्या-18 दि-सुबोध, नवरं ज्झाणंतरियाए वट्टमाणस्स ध्यानस्य अंतरे मध्ये भागे वर्तमानस्य, कोऽर्थः ? शुक्ल-14 सामागस्स गाहावइस्स कट्ठकरणंसि सालपायवस्स अहे गोदोहियाए उक्कुडियनिसिज्जाए आयावणाए आयावेमाणस्स छद्रेणं भत्तेणं अपाणएणं हत्थुत्तराहिं णक्खत्तेणं जोगमुवागएणं ज्झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे णिवाघाए णिरावरणे कसिणे पडिध्यानं चतुर्धा, पृथक्त्ववितर्क सविचारं (१) एकत्ववितकं अविचारं (२) सूक्ष्मक्रियं अप्रतिपाति (३) उच्छिन्नक्रियं अनिवर्ति (४) एतेषां मध्ये आद्यभेदद्वये ध्याते इत्यर्थः, अणते इत्यादीनि पूर्वं व्याख्या ॥१७७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy