________________
SARAIGANGANAGAR
है वेणं आर्जवं मायाया अभावस्तेन मद्दवेणं माईवं मानाभावस्तेन लाघवेणं लाघवं द्रव्यतः अल्पोपधित्वं |
भावतो गौरवत्रयत्यागस्तेन खंतीए इत्यादि-क्षांतिः क्षमा क्रोधाभावस्तया, मुक्तिर्लोभाभावस्तया, * गुप्तिर्मनोगुप्ताद्या तया, तुष्टिर्मनःप्रसत्तिस्तया, अणुत्तरेण अनुपमेन सञ्चत्ति सत्यं संजमत्ति संयमः|| प्राणिदया तवत्ति तपो द्वादशप्रकारं, एतेषां यत् सुचरियत्ति सुचरितं सदाचरणं तेन कृत्वा सोवचि
मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजमतवसुचरियसोव
चियफलपरिणिवाणमग्गेणं अप्पाणं भावमाणस्स दुवालस संवच्छराइं वइयफलपरिणिवाणमग्गेणं सोपचयं पुष्टं फलं मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गो रत्नत्रय-18 रूपस्तेन तदेवं उक्तेन सर्वगुणसमूहेन आत्मानं भावयतः दुवालस संवच्छराइं वइकंताई द्वादश संव-15 सरा व्यतिक्रांताः, ते चै-एकं षण्मासक्षपणं,द्वितीयं षण्मासक्षपणं पंचदिनन्यूनं, नव चतुर्मासक्ष
94