________________
कल्पसूत्र
सुबोधि०
॥१७५॥
परलोके अप्रतिबद्धः, अत एव जीवियमरणे जीवितमरणयोर्विषये णिरवकंखे निरवकांक्षो वांछार-1 है हितः, संसारपारगामी, कर्मशत्रुनिर्घातनाथ, अब्भुटिए अभ्युत्थितः सोद्यमः, एवं अनेन क्रमेण स भगवान् विहरइ विहरति आस्ते ॥ ११९ ॥ तस्सणं इत्यादितः समुप्पण्णे इत्यंतं, तत्र तस्य भगवतः ____ अप्पडिबढे,जीवियमरणे णिरवकंखे,संसारपारगामी, कम्मसत्तुणिग्घायण
टाए अब्भुट्ठिए एवं चणं विहरइ ॥११९॥ तस्स णं भगवंतस्स अणुत्तरेणं णाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आलएणं,
अणुत्तरेणं विहारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं अजवेणं, अणुत्तरेणं अणुत्तरेणं णाणेणं इत्यादि, अनुत्तरेण अनुपमेन, ज्ञानादीनि च प्रसिद्धानि, नवरं आलएणं आलयेन | ॥१७५॥ स्त्रीषंडादिरहितवसतिसेवनेन विहारेणं विहारेण देशादिषु भ्रमणेन वीरिएणं वीर्येण पराक्रमेण अज