SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ASSASSENAARASSA भद्रिकायां षष्ठवर्षासु चतुर्मासतपो विविधान् अभिग्रहांश्च अकरोत् , तत्र पुनः षण्मासांते गोशालो मिलितः । ततः स्वामी बहिः पारयित्वा ऋतुबद्धे मगधावनौ निरुपसर्गो विहृतवान् । ततः आलंभिकायां सप्तमवर्षासु चतुर्मासक्षपणेन स्थित्वा बहिः पारयित्वा च 'कुंडग'सन्निवेशे वासुदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ, कुट्टि-31 तश्च लोकैः । ततो मईनग्रामे बलदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालो बलदेवमुखे मेहनं ६ कृत्वा तस्थौ, ततो लोकैः कुट्टितः, द्वयोरपि स्थानयोर्मुनिरिति कृत्वा मुक्तः । ततः क्रमात्प्रभुः 'उन्नाग'सन्निवेशे गतस्तत्र मार्गे संमुखागच्छदंतुरवधूवरौ मंखलिना हसितौ, यथा-"तत्तिल्लो विहिराया ! जणेवि दूरेवि जो जहिं वसइ । जं जस्स होइ जुग्गं, तं तस्स बिइजयं देइ ॥१॥” ततस्तैः कुट्टPायित्वा वंशजाल्यां प्रक्षिप्तः, स्वामिच्छत्रधरत्वान्मक्तश्च । ततः स्वामी गोभर्मि ययौ. ततो ऽष्टमं वर्षारानं अकरोत् , चतुर्मासकतपश्च, बहिः पारणां च कृत्वा ततो वज्रभूम्यां बहव उपसर्गा 5 इति कृत्वा नवमं वर्षारात्रं तत्र कृतवान् , चतुर्मासकतपश्च, अपरमपि मासद्वयं तत्रैव विहृतवान् ,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy