________________
AAKAASAX
गोशालो डिभभापनाय अक्षिविक्रियां कुर्वन् तत्पित्रादिभिः कुट्टितो मुनिपिशाच इत्युपेक्षितः ! ततः खामी आवर्तग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितस्ततस्तपित्रादयो अथिलोऽयं किमनेन हतेन अस्य गुरुरेव हन्यते ! इति भगवंतं हंतुं उद्यतास्तांश्च बलदेवमूर्तिरेव बाहुना लांगलं उत्पाट्य न्यवारयत् , ततः सर्वेऽपि खामिनं नतवंतः। ततः प्रभुः 'चोरा-12 कसन्निवेशं जगाम, तत्र मंडपे भोज्यं पच्यमानं दृष्ट्वा गोशालः पुनः पुनर्व्यग्भूय वेलां विलोकयति-18 स्म, ततस्तैश्चौरशंकया ताडितः, अनेनाऽपि रुष्टेन खामिनाम्ना स मंडपो ज्वालितः, ततः प्रभुः 'कलंबुका'सन्निवेशं गतस्तत्र मेघकालहस्तिनामानौ द्वौ भ्रातरौ, तत्र कालहस्तिना उपसर्गितो मेघेनोपलक्ष्य क्षमितः । ततः स्वामी क्लिष्टकर्मनिर्जरानिमित्तं लाढाविषयं प्राप, तत्र हीलनादयो बहवो । घोरा उपसर्गा अध्यासिताः, ततः पूर्णकलशाख्येऽनार्यग्रामे गच्छतः स्वामिनो मार्गे द्वौ चौरौ अशकुन-2 |धिया असिं उत्पाव्य हंतुं धावितो, दत्तोपयोगेन शक्रेण च वज्रेण हतौ।ततः स्वामी भद्रिकापुर्यां वर्षा-2 चतुर्मासक्षपणपारणां बहिः कृत्वा क्रमात्तंबालग्रामं गतस्तत्र पार्श्वसंतानीयो बहुशिष्यपरिवृतो नंदि-15
-62525*2525*25*55