________________
है एकाक्येव कुहितो यूयं किं न वारयत ? सिद्धार्थः प्राह, मैवं पुनः कार्षीः । ततः पात्रालके गतस्त-15 स्थिवांश्च शून्यागारे, तत्र 'स्कंदः' खदास्या स्कंदिलया सह क्रीडन् हसितस्तथैव तेन कुहितश्च!ततः खामी कुमारकं सन्निवेशं गत्वा चंपरमणीयोद्याने कायोत्सर्गेण तस्थौ ॥ | इतश्च श्रीपार्श्वनाथशिष्यो भूरिशिष्यपरिवृतो मुनिचंद्रमुनिस्तत्र कुंभकारशालायां तस्थौ, तत्साधून्निरीक्ष्य गोशालः प्राह, के यूयं ? तैरुक्तं, वयं निर्मथाः, पुनः प्राह, क्व यूयं ! क्व च मम धर्माचार्यः! तैरूचे, यादृशस्त्वं तादृशस्तव धर्माचार्योऽपि भविष्यति! ततो रुष्टेन गोशालेन ऊचे, मम धर्माचार्य-15 तपसा दह्यतां युष्मदाश्रयः ! तैरूचे, नेयं भीतिरस्माकं, पश्चात्स आगत्य सर्व उवाच, सिद्धार्थो जगौ,8 नैते साधवो दाते, रात्रौ च जिनकल्पतुलनां कुर्वाणो मुनिचंद्रः कायोत्सर्गस्थो मत्वेन कुंभकारेण |चौरभ्रांत्या व्यापादितः, उत्पन्नावधिश्च स्वर्ग जगाम, सुरैर्महिमार्थ उद्योते कृते गोशालो जगौ, अहो ! तेषां उपाश्रयो दह्यते, तदा सिद्धार्थेन यथास्थिते कथिते स तत्र गत्वा तच्छिष्यान्निर्भाsगतः । ततः खामी चौरायां गतः, तत्र चारिको हेरिको इति कृत्वा रक्षका अगडे प्रक्षिपति, प्रथमं ।