________________
अदृष्टधुरौ अपि तथा वाहितौ यथा त्रुटितौ आनीय तस्य गृहे बद्धौ श्रेष्ठी च तौ तदवस्थौ विज्ञाय साश्रुलोचनो भक्तप्रत्याख्यापननमस्कारदानादिभिर्निर्यामितवान् । ततस्तौ मृत्वा नागकुमारौ देवौ जातौ तयोश्च नवीनोत्पन्नयोर्दत्तोपयोगयोरेकतरेण नौ रक्षिता, अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायंतौ नृत्यंतौ समहोत्सवं सुरभिजलपुष्पवृष्टिं कृत्वा तौ स्वस्थानं गतौ ॥
भगवानपि राजगृहे नालंदायां तंतुवायशालैकदेशे अनुज्ञाप्य आद्यं मासक्षपणं उपसंपद्य तस्थौ । तत्र च मंखलिनाममंखपुत्रः सुभद्रांगजो बहुलद्विजगोशालायां जातत्वात् गोशालनामा मंखकिशोरः उपाययौ, स च स्वामिनं मासक्षपणपारणके विजयश्रेष्ठिना कूरादिविपुलभोजनविधिना प्रतिलंभितं, तत्र पंचदिव्यादिमहिमानं च निरीक्ष्य " अहं त्वच्छिष्योस्मीति” स्वामिनं उवाच, ततो द्वितीयपारणायां नंदेन पक्कान्नादिना, ततस्तृतीयायां सुनंदेन परमान्नादिना स्वामी प्रतिलंभितः, चतुर्थमासक्षपणे 'कोल्लाक' सन्निवेशे भगवानागतस्तत्र बहुलनामा द्विजः पायसेन प्रतिलंभितवान्, पंच दिव्यानि