SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र ॥६॥ तत्र चैका आभीरी स्वकीयं गोरसं आनीय साधुदास्यै ददाति, सा च यथोचितं मूल्यं ददाति, एवं षष्ठः सुबोधि० ४च कालेन तयोः अत्यंतं प्रीतिर्जाता, एकदा तया आभीर्या विवाहे निमंत्रितौ तौ दंपती ऊचतुः, यदुत भो! आवाभ्यां आगंतुं न शक्यते, परं यद्भवतां विवाहे युज्यते तदस्मद्नेहाबाह्यं ततो व्यव॥१६३॥ हारिदत्तैश्चंद्रोदयाद्युपकरणैर्वस्त्राभरणधूपादिभिश्च सआभीरविवाहो अत्यंतं उत्कृष्टो जातस्तेन प्रमुदि-14 ताभ्यां आभीराभीरीभ्यां अतिमनोहरौ समानवयसौ बालवृषभौ आनीय तयोर्दत्तौ, तौ नेच्छतः, बलाद्गृहे बद्धा तौ स्वगृहं गतौ, व्यवहारिणा चिन्तितं, यदि इमौ पश्चात्प्रेषयिष्येते तदा षंढीकरणभारोद्वहनादिभिर्दःखिनौ भविष्यतः, इत्यादि विचिंत्य प्रासुकतृणजलादिभिस्तौ पोष्यमाणो वहनादिश्रमविवर्जितौ सुखं तिष्ठतः । अन्यदा च अष्टम्यादिषु कृतपोषधेन तेन श्रावकेण पुस्तकादिवाच्यमानं निशम्य तौ भद्रकौ जातो, यस्मिन् दिने स श्रावक उपवासं करोति, तस्मिन् दिने तो अपि|8|॥१६३॥ तृणादि न भक्षयतः, एवं च तस्य श्रावकस्यापि साधर्मिकत्वेन अत्यंतं प्रियौ जातौ । एकदा तस्य जिनदासस्य मित्रेण तो अतिबलिष्ठौ सुंदरौ च वृषौ विज्ञाय श्रेष्ठिनं अनापृच्छयैव भंडीरयक्षयात्राय है। ८७
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy