________________
दृतः! इत्यादि मनसा विचिंतयन्प्रपन्नानशनः पक्षं यावद् बिले तुंडं प्रक्षिप्य स्थितो घृतादिविक्रायकाभिघृतादिच्छटाभिः पूजितो घृतगंधागतपिपीलिकाभिर्भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्ट्या सिक्तो 5 मृत्वा सहस्रारे सुरो बभूव, प्रभुरपि अन्यत्र विजहार ॥ उत्तरवाचालायां नागसेनः खामिनं क्षीरेण | प्रतिलंभितवान् पंच दिव्यानि जातानि, ततः श्वेतंब्यां प्रदेशीराजा खामिनो महिमानं कृतवान् , ततः सुरभिपुरं गच्छंतं खामिनं पंचभी रथै यकागोत्रिणो राजानो वंदितवंतः, ततः सुरभिपुरंगतस्तत्र गंगानद्युत्तारे सिद्धदत्तो नाविको लोकान्नावमारोहयति, भगवानपि तां नावमारूढस्तस्मिन्नवसरे च कौशिकरटितं श्रुत्वा नैमित्तिकः क्षेमिलो जगौ, अद्याऽस्माकं मरणांतं कष्टं आपतिष्यति, परं अस्य महात्मनः प्रभावात्संकटं विलयं यास्यति ! एवं च गंगां उत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसुदंष्ट्रदे-13 |वकृतं नौमजनादिकं विघ्नं कंबलशंबलनामानौ नागकुमारौ आगत्य निवारितवंतौ, तयोश्चोत्पत्ति-18 रेवम्
मथुरायां साधुदासीजिनदासौ दंपती परमश्रावको पंचमव्रते सर्वथा चतुष्पदप्रत्याख्यानं चक्रतुः,
कल्प.२८