SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० तु अत्रैव जीवामीति ! ततः प्रभुस्तस्य अप्रीति विज्ञाय ततो विहरन् श्वेतंब्यां गच्छन् जनैर्वार्यमाणोऽपि षष्ठः 18| कनकखलतापसाश्रमे चंडकौशिकप्रतिबोधाय गतः ॥ ___ स च प्राग्भवे महातपस्वी साधुः, पारणके विहरणार्थ गमने जातां मंडूकीविराधनां ईर्याप्रतिक्रम-RIMER ॥१६२॥ दणे गोचरचर्याप्रतिक्रमणे सायंप्रतिक्रमणे च त्रिशः क्षुल्लकेन स्मारितः सन् क्रुद्धस्तं शैक्षं हंतुं धावितः! स्तंभेनास्फल्य मृत्वा ज्योतिष्के देवो जातस्ततच्युतस्तत्राश्रमे पंचशततापसाधिपतिश्चंडकौशिकाख्यो । बभूव, तत्राऽपि राजकुमारान् स्वाश्रमफलानि गृह्णतो विलोक्य क्रुद्धस्तान्निहंतुमुद्यतः परशुहस्तो | धावन्स कूपे पतितः, सक्रोधो मृत्वा तत्रैवाश्रमे पूर्वभवनाम्ना दृष्टिविषोऽहिर्बभूव, स च प्रभु प्रति-131 मास्थं विलोक्य क्रुधा ज्वलन् सूर्यं दृष्ट्वा दृष्ट्वा दृष्टिज्वालां मुमोच, मुक्त्वा च मा पतन्नयं मां आका-18 हामतु इत्यपसरति, तथापि भगवान् तथैव तस्थौ, ततो भृशं क्रुद्धो भगवंतं ददंश, तथाऽपि भगवंतंटा ॥१६॥ अव्याकुलमेव दृष्ट्वा भगवद्रुधिरं च क्षीरसहोदरं दृष्ट्वा “बुज्झ २ चंडकोसिआ" इति भगवद्वचनं च। समाकर्ण्य जातजातिस्मृतिः प्रभु त्रिः प्रदक्षिणीकृत्य अहो! अहं करुणासमुद्रेण भगवता दुर्गतिकूपादु-II WALAUSOSHARRAS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy