________________
कल्पसूत्र
सुबोधि०
तु अत्रैव जीवामीति ! ततः प्रभुस्तस्य अप्रीति विज्ञाय ततो विहरन् श्वेतंब्यां गच्छन् जनैर्वार्यमाणोऽपि षष्ठः 18| कनकखलतापसाश्रमे चंडकौशिकप्रतिबोधाय गतः ॥
___ स च प्राग्भवे महातपस्वी साधुः, पारणके विहरणार्थ गमने जातां मंडूकीविराधनां ईर्याप्रतिक्रम-RIMER ॥१६२॥ दणे गोचरचर्याप्रतिक्रमणे सायंप्रतिक्रमणे च त्रिशः क्षुल्लकेन स्मारितः सन् क्रुद्धस्तं शैक्षं हंतुं धावितः!
स्तंभेनास्फल्य मृत्वा ज्योतिष्के देवो जातस्ततच्युतस्तत्राश्रमे पंचशततापसाधिपतिश्चंडकौशिकाख्यो । बभूव, तत्राऽपि राजकुमारान् स्वाश्रमफलानि गृह्णतो विलोक्य क्रुद्धस्तान्निहंतुमुद्यतः परशुहस्तो | धावन्स कूपे पतितः, सक्रोधो मृत्वा तत्रैवाश्रमे पूर्वभवनाम्ना दृष्टिविषोऽहिर्बभूव, स च प्रभु प्रति-131
मास्थं विलोक्य क्रुधा ज्वलन् सूर्यं दृष्ट्वा दृष्ट्वा दृष्टिज्वालां मुमोच, मुक्त्वा च मा पतन्नयं मां आका-18 हामतु इत्यपसरति, तथापि भगवान् तथैव तस्थौ, ततो भृशं क्रुद्धो भगवंतं ददंश, तथाऽपि भगवंतंटा
॥१६॥ अव्याकुलमेव दृष्ट्वा भगवद्रुधिरं च क्षीरसहोदरं दृष्ट्वा “बुज्झ २ चंडकोसिआ" इति भगवद्वचनं च। समाकर्ण्य जातजातिस्मृतिः प्रभु त्रिः प्रदक्षिणीकृत्य अहो! अहं करुणासमुद्रेण भगवता दुर्गतिकूपादु-II
WALAUSOSHARRAS