________________
मुबोधि०
कल्पसूत्र. स्वामी प्रथमचतुर्मासकं मोराकसन्निवेशादागत्य शूलपाणियक्षचैत्ये स्थितः, स च यक्षः पूर्वभवे ।
धनदेववणिजो वृषभ आसीत् , तस्य च नदीमुत्तरतः शकटपंचशती पंके निमग्ना, तदा च उल्लसि-11
तवीर्येण एकेन वृषभेण वामधुरीणेन भूत्वा, यदि ममैव खंडद्वयं विधाय द्वयोः पार्श्वयोर्योजयति तदा-2 ॥१६०॥
हं एक एव सर्वाणि उत्तारयामीति चिंतयता' सर्वाणि शकटानि नियूंढानि, तथोक्तम्-“धवल विसूरइ सामि,अहं गरुआ भरु पिक्खेवि हउं किं। न जुत्तउ दुहिं धुरहि, खंडय दुण्णि करेवि ॥ १॥" || स तथाविधेन पराक्रमेण त्रुटितसंधिरशक्तशरीरो जातः, तदा च तं अशक्तं निरीक्ष्य धनदेवेन 81
वर्द्धमानग्रामे गत्वा ग्राममुख्यानां तृणजलनिमित्तं द्रव्यं दत्वा स तत्र मुक्तः, ग्राममुख्यैश्च न हूँ है काचिचिंता कृता, स च क्षुत्तृड्बाधितः शुभाध्यवसायान्मृत्वा व्यंतरो जातस्तेन प्राग्भवव्यति
करस्मरणाजातकोपेन तत्र मारिकरणेन अनेक जना मारिताः, कियतां च संस्कारो भवतीति तथैव । मुक्तानां मृतकानां अस्थिनिकरै स ग्रामः “अस्थिकग्राम' इति प्रसिद्धो बभूव, ततश्च अवशि-13॥१६०॥ ष्टलोकाराधितेन तेन प्रत्यक्षीभूय स्वप्रासादः खप्रतिमा च कारिता, तत्र जनाः प्रत्यहं पूजां कुर्वन्ति,
tortortortortor