________________
नित्यं दीक्षाग्रहणादनु यावजीवं वोसटुकाएत्ति व्युत्सृष्टकायः परिकर्मणापरिवर्जनात् चियत्तदेहेत्ति है त्यक्तदेहः परीषहसहनात् , एवंविधः सन् प्रभुः ये केचित् उपसर्गा उत्पद्यते, तद्यथा- दिवा वा दिव्याः | देवकृताःमाणुसा वा मानुष्या मनुष्यकृताःतिरिक्खजोणिआ वा तिर्यग्योनिकाः तिर्यकृताः अणुलो
वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तंजहा-दिवा वा, माणुसा वा, तिरिक्खजोणिया वा, अणुलोमा वा, पडिलोमा वा, ते
उप्पण्णे सम्मं सहइ, खमइ, तितिक्खइ, अहियासइ ॥ ११८॥ मावा अनुकूला भोगार्थ प्रार्थनादिकाः पडिलोमा वा प्रतिलोमाःप्रतिकूलास्ताडनादिकास्तान् उत्पन्नान् । सम्मंसहइ सम्यक् सहते भयाभावेन खमइ क्षमते क्रोधाभावेन तितिक्खइ तितिक्षते दैन्याकरणेन अहियासइ अद्ध्यासयति निश्चलतया, तत्र देवादिकृतोपसर्गसहनं यथा
SHUSHUSHAURASAASAASASKO