SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ त्सरं यावत् चीवरधारी वस्त्रधारी होत्था अभूत् , तेणपरं अचेलए तत ऊर्द्ध साधिकमासाधिकवर्षादूद्ध 18|च अचेलकः पाणिपडिग्गहिए पाणिपतगहः करपात्रश्चाभवत् । तत्र अचेलकभवनं चैवम् | साधिकमासाधिकसंवत्सरादूर्द्ध विहरन् दक्षिणवाचालपुरासन्नसुवर्णवालुकानदीतटे कंटके विलग्य हू देवदूष्याः पतिते सति भगवान् सिंहावलोकनेन तदद्राक्षीत् , “ममत्वेनेति केचित्, स्थंडिले 8 अस्थंडिले वा पतितं इति विलोकनायेत्यन्ये, अस्मत्संततेर्वस्त्रपात्रं सुलभं दुर्लभं वा भावीति विलो चीवरधारी होत्था, तेण परं अचेलए पाणिपडिग्गहिए। कनार्थ इति अपरे, वृद्धास्तु कंटके वस्त्रविलगनात्वशासनं कंटकबहुलं भविष्यतीति विज्ञाय 5 निर्लोभत्वात्तद्वस्त्राद्धं न जग्राहेति भावः,” ततः पितुर्मित्रेण ब्राह्मणेन गृहीतं, अर्द्धन्तु तस्यैव पूर्व प्रभुणा दत्तं अभूत् , तच्चै- स हि पूर्व दरिद्रो भगवतो वार्षिकदानावसरे परदेशं गतोऽभूत् , है तत्रापि निर्भाग्यत्वात्किंचिदप्राप्य गृहमागतो भार्यया तर्जितो, रे ! अभाग्यशेखर! यदा भगवत है
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy