________________
कल्पसूत्रसुबोधि० ॥१५७॥
विजहार, अष्टौ मासान् विहृत्य पुनर्वर्षार्थं तत्रागतः आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यैस्तापसैः स्वस्वकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीरं निःशंकं खादंति, ततः कुटीरखामिना कुलपतेः पुरतो रावा कृता, कुलपतिरप्यागत्य भगवंतं उवाच, वर्द्धमान ! पक्षिणोऽपि स्वस्वनीडरक्षणे दक्षा भवंति त्वं तावत् राजपुत्रोऽपि स्वं आश्रयं रक्षितुं अशकोऽसि ? ततः प्रभुर्मयि सति एषां अप्रीतिरिति विचिंत्याऽऽषाढशुक्लपूर्णिमाया आरभ्य पक्षे अतिसमणे भगवं महावीरे संवच्छरं साहियं मासं
क्रांते वर्षायां एव इमान् पंच अभिग्रहान् अभिगृह्य अस्थिकग्रामं प्रति प्रस्थितः, अभिग्रहाश्चेमे"नाप्रीतिमगृहे वासः ( १ ), स्थेयं प्रतिमया सदा ( २ ) । न गेहिविनयः कार्यो ( ३ ), मौनं ( ४ ) पाणौ च भोजनम् ( ५ ) ॥ १ ॥”
समणे भगवं महावीरे श्रमणो भगवान्महावीरः संवच्छरं साहियं मासं साधिकं मासाधिकसंव
षष्ठः
क्षणः
11 & 11
॥१५७॥