SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रसुबोधि० ॥१५७॥ विजहार, अष्टौ मासान् विहृत्य पुनर्वर्षार्थं तत्रागतः आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यैस्तापसैः स्वस्वकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीरं निःशंकं खादंति, ततः कुटीरखामिना कुलपतेः पुरतो रावा कृता, कुलपतिरप्यागत्य भगवंतं उवाच, वर्द्धमान ! पक्षिणोऽपि स्वस्वनीडरक्षणे दक्षा भवंति त्वं तावत् राजपुत्रोऽपि स्वं आश्रयं रक्षितुं अशकोऽसि ? ततः प्रभुर्मयि सति एषां अप्रीतिरिति विचिंत्याऽऽषाढशुक्लपूर्णिमाया आरभ्य पक्षे अतिसमणे भगवं महावीरे संवच्छरं साहियं मासं क्रांते वर्षायां एव इमान् पंच अभिग्रहान् अभिगृह्य अस्थिकग्रामं प्रति प्रस्थितः, अभिग्रहाश्चेमे"नाप्रीतिमगृहे वासः ( १ ), स्थेयं प्रतिमया सदा ( २ ) । न गेहिविनयः कार्यो ( ३ ), मौनं ( ४ ) पाणौ च भोजनम् ( ५ ) ॥ १ ॥” समणे भगवं महावीरे श्रमणो भगवान्महावीरः संवच्छरं साहियं मासं साधिकं मासाधिकसंव षष्ठः क्षणः 11 & 11 ॥१५७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy