SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ पंचम: कल्पसूत्र- सुबोधि० ॥१५२॥ प्पमाणेत्ति विशेषेण स्पृश्यमानः, वयं एतस्य सेवका अपि भवामस्तदापि वरं इति चिंत्यमानः, पुनः किं०? कांतिरूपगुणैः पत्थिजमाणे पत्थिजमाणेत्ति प्रार्थ्यमानः २ स्वामित्वेन भर्तृत्वेन । क्षण: वांछयमान इत्यर्थः, पुनः किं०? अंगुलिमालासहस्रैः दाइजमाणे दाइजमाणेत्ति दर्यमानः २, ॥५॥ पुनः किं०? दक्षिणहस्तेन बहूनां नरनारीसहस्राणां अंजलिसहस्राणि नमस्कारान् पडिच्छमाणे 8 पत्थिजमाणे पत्थिन्जमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे, दाहिणहत्थेणं बहूणं णरणारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साइं समइक्कमाणे समइक्कमाणे,तंतीतलतालपडिच्छमाणेत्ति प्रतीच्छन् २ गृह्णन् २, पुनः किं०? भवनपंक्तिसहस्राणि समइक्कमाणे समइकमाणेत्ति समतिक्रामन् २, पुनः किं० ? तंतीत्यादि- तंत्रीतलतालत्रुटितगीतवादित्राणि प्राग्वणितानि तेषां रवेण मधुरेण मनोहरेण जयजयशब्दस्य यो घोष उद्घोषणं तेन मिश्रितेन मंजुमंजुना | ॥१५॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy