________________
पंचम:
कल्पसूत्र- सुबोधि०
॥१५२॥
प्पमाणेत्ति विशेषेण स्पृश्यमानः, वयं एतस्य सेवका अपि भवामस्तदापि वरं इति चिंत्यमानः, पुनः किं०? कांतिरूपगुणैः पत्थिजमाणे पत्थिजमाणेत्ति प्रार्थ्यमानः २ स्वामित्वेन भर्तृत्वेन ।
क्षण: वांछयमान इत्यर्थः, पुनः किं०? अंगुलिमालासहस्रैः दाइजमाणे दाइजमाणेत्ति दर्यमानः २,
॥५॥ पुनः किं०? दक्षिणहस्तेन बहूनां नरनारीसहस्राणां अंजलिसहस्राणि नमस्कारान् पडिच्छमाणे 8
पत्थिजमाणे पत्थिन्जमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे, दाहिणहत्थेणं बहूणं णरणारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे
पडिच्छमाणे, भवणपंतिसहस्साइं समइक्कमाणे समइक्कमाणे,तंतीतलतालपडिच्छमाणेत्ति प्रतीच्छन् २ गृह्णन् २, पुनः किं०? भवनपंक्तिसहस्राणि समइक्कमाणे समइकमाणेत्ति समतिक्रामन् २, पुनः किं० ? तंतीत्यादि- तंत्रीतलतालत्रुटितगीतवादित्राणि प्राग्वणितानि तेषां रवेण मधुरेण मनोहरेण जयजयशब्दस्य यो घोष उद्घोषणं तेन मिश्रितेन मंजुमंजुना |
॥१५॥