SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ तएणं इत्यादि- ततः श्रमणो भगवान् महावीरः क्षत्रियकुंडग्रामनगरमध्येन भूत्वा यत्र ज्ञातखंडवनं । यत्राऽशोकपादपस्तत्र उपागच्छतीति योजना, अथ किंविशिष्टः सन् ? णयणमालासहस्सेहिं नयनमाहै लासहस्रः पिच्छिज्जमाणे पिच्छिज्जमाणे प्रेक्ष्यमाणः २ पुनः पुनर्विलोकमानसौन्दर्यः, पुनः किं० ? तएणं समणे भगवं महावीरे णयणमाला सहस्सेहिं पिच्छिजमाणे पिच्छिज्जमाणे, वयणमालासहस्सेहिं अभिथुवमाणे अभिथुवमाणे, हिययमालासहस्सेहिं उण्णंदिजमाणे उण्णंदिजमाणे, मणोरह मालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं वदनमालासहस्रैः श्रेणिस्थितलोकानां मुखपंक्तिसहस्रैः अभिथुवमाणे अभियुवमाणेत्ति पुनः पुनः अभिष्ट्रयमानः, पुनः किं० ? हृदयमालासहस्रः उण्णंदिजमाणे उण्णंदिजमाणेत्ति उन्नंद्यमानो जयतु जीवतु इत्यादिध्यानेन समृद्धि प्राप्यमाणः, पुनः किं०? मनोरथमालासहस्रः विच्छिप्पमाणे विच्छि
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy