SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ घोषेण च अतिकोमलेन जनवरेण पडिबुज्झमाणे पडिबुज्झमाणेत्ति सावधानी भवन् ‘सविड्डी' इत्यादि सर्वा समस्तछत्रादिराजचिह्नरूपया, सर्बद्युत्या आभरणादिसंबंधिन्या कात्या, सर्वबलेन हस्तितुरगादिरूपकटकेन, सर्ववाहनेन करभवेसरशिबिकादिरूपेण,सर्वसमुदयेन महाजनमेलकेन, सर्वादरेण सर्वो तुडियगीयवाईयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिबुज्झमाणे, सबिड्डीए, सबजुईए, सवबलेणं,सववाहणेणं,सबसमुदएणं,सवायरेणं,सबविभूईए, सबविभूसाए, सवसंभमेणं, सवसंगमेणं,सवपगई हिं,सवणाडएहि,सवतालायरेहिं, सवावचित्यकरणेन, सर्वविभूत्या सर्वसंपदा, सर्वविभूषया समस्तशोभया, सर्वसंभ्रमेण प्रमोदजनितौत्सुक्येन, सर्वसंगमेन सर्वस्वजनमेलापकेन, सर्वप्रकृतिभिः अष्टादशभिर्नेगमादिनगरवास्तव्यप्रजाभिः, सर्वनाट
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy