________________
कल्पसूत्र
पंचमः
सुबोधि०
क्षण:
॥१५॥
ताभिरिष्टादिविशेषणोपेताभिर्वाग्भिः अभिनंदतः अभिष्टुवंतश्च एवं अवादिषुः ॥११३ ॥ जयजयणंदा जयजयवान् भव हे समृद्धिमन् ! जयजयभद्दा भदं ते जयजयवान् भव, हे 'भदा' भद्रकारक ! ते तुभ्यं भद्रं अस्तु, किंच अभग्नैर्निरतिचारैनिदर्शनचारित्रैः अजितानि इंद्रियाणि जिणाहित्ति जय |
जय जय णंदा! जय जय भद्दा! भदं ते अभग्गेहिं णाणदंसणचरित्तेहिं अजिआइं जिणाहि इंदियाई, जिअं च पालेहि समणधम्मं, जिअ
विग्घोविय वसाहि तं देव! सिद्धिमज्झे, निहणाहि रागदोसमल्ले, वशीकुरु, जितं च खवशीकृतं पालय श्रमणधर्म जियविग्धोविय जितविघ्नोऽपि च हे देव! प्रभो ! त्वं । वस, कुत्र ? सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं लक्षणया प्रकर्षस्तत्र त्वं निरंतरायं तिष्ठेत्यर्थः, तथा णिहणाहिरागद्दोसमल्ले रागद्वेषमल्लौ निजहि निगृहाण तयोर्निग्रहं कुरु,
॥१५०॥