SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र पंचमः सुबोधि० क्षण: ॥१५॥ ताभिरिष्टादिविशेषणोपेताभिर्वाग्भिः अभिनंदतः अभिष्टुवंतश्च एवं अवादिषुः ॥११३ ॥ जयजयणंदा जयजयवान् भव हे समृद्धिमन् ! जयजयभद्दा भदं ते जयजयवान् भव, हे 'भदा' भद्रकारक ! ते तुभ्यं भद्रं अस्तु, किंच अभग्नैर्निरतिचारैनिदर्शनचारित्रैः अजितानि इंद्रियाणि जिणाहित्ति जय | जय जय णंदा! जय जय भद्दा! भदं ते अभग्गेहिं णाणदंसणचरित्तेहिं अजिआइं जिणाहि इंदियाई, जिअं च पालेहि समणधम्मं, जिअ विग्घोविय वसाहि तं देव! सिद्धिमज्झे, निहणाहि रागदोसमल्ले, वशीकुरु, जितं च खवशीकृतं पालय श्रमणधर्म जियविग्धोविय जितविघ्नोऽपि च हे देव! प्रभो ! त्वं । वस, कुत्र ? सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं लक्षणया प्रकर्षस्तत्र त्वं निरंतरायं तिष्ठेत्यर्थः, तथा णिहणाहिरागद्दोसमल्ले रागद्वेषमल्लौ निजहि निगृहाण तयोर्निग्रहं कुरु, ॥१५०॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy