________________
SA%A956896565453
तदनंतरं सदेवमणुयासुराए देवमनुजासुरसहितया परिसाए वर्गमर्त्यपातालवासिन्या पर्षदा समणुगम्ममाणमग्गे सम्यग् अनुगम्यमानं 'अग्गेत्ति' अग्रतः संखियत्तिः शांखिकाः शंखवादकाः चक्कियत्ति | चाक्रिकाश्चक्रप्रहरणधारिणः लंगलियत्ति लांगलिका गलावलंबितसुवर्णादिमयलांगलाकारधारिणो
चंदप्पभाए सिबियाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखिय-चक्किय-लंगलिय-मुहमंगलिय-वडमाण-पूसमाण-घंटियगणेहिं ताहिं
जाव वग्गूहिं अभिणंदमाणा य अभिथुवमाणा य एवं वयासी ॥ ११३॥ भट्टविशेषाः मुहमंगलिअत्ति मुखे प्रियवक्तारश्चाटुकारिण इत्यर्थः वद्धमाणत्ति वर्द्धमानाः स्कंधारोपितपुरुषाः पुरुषाः पूसमाणत्ति पुष्पमाणवा मागधाः घंटियत्ति घंटया चरंतीति घांटिकाः ‘राउलिया' इति लोके प्रसिद्धाः एतेषां गणैः परिवृतं च भगवंतं प्रक्रमात् कुलमहत्तरादयः स्वजनाः 'ताहिं' इत्यादि