________________
इत्यर्थः, केन ? तपसा बाह्याभ्यंतरेण, तथा धिइधणियबद्धकच्छे धृतौ संतोषे, धैर्ये वा 'धणिअत्ति अत्यर्थं बद्धकक्षः सन् अष्ट कर्मशत्रून् मर्दय, परं केनेत्याह, ध्यानेन उत्तमेन शुक्लेनेत्यर्थः, तथा हेवीर! अप्रमत्तः सन् तेलोकरंगमज्झे त्रैलोक्यं एव यो रंगो मल्लयुद्धमंडपस्तस्य मध्ये आराहणपडागं आरा-18
तवेणं धिइधणियबद्धकच्छे मदाहि अट्टकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर! तेलुक्करंगमज्झे, पावय वितिमि
रमणुत्तरं केवलवरणाणं, गच्छ य मुक्खं परमपयं जिणवरोवइटेण मग्गेण धनपताकां हराहि आहर गृहाण,यथा-कश्चिन्मल्लः प्रतिमल्लं विजित्य जयपताकां गृह्णाति तथा त्वं कर्म-16 शत्रून् विजित्य आराधनपताकां गृहाण इति भावः,प्राप्नुहि च वितिमिरं तिमिररहितं अनुपमं केवलवरज्ञानं, गच्छ च मोक्षं परं पदं, केन ? जिनवरोपदिष्टेन अकुटिलेन मार्गेण, अथ किंकृत्वेत्याह,