________________
पंचमः
कल्पसूत्र. श्याकः पूर्वाभिमुखः सिंहासने निषीदति, शिबिकारूढस्य च प्रभोदक्षिणतः कुलमहत्तरिका हंसलमुबोधि० क्षणं पटशाटकमादाय, वामपार्श्वे च प्रभोरंबधात्री दीक्षोपकरणमादाय, पृष्टे चैका वरतरुणी स्फार
क्षण: श्रृंगारा धवलच्छत्रहस्ता, ईशानकोणे चैका पूर्णकलशहस्ता, अग्निकोणे चैका मणिमयतालवतहस्ता ॥१४८॥
भद्रासने निषीदंति । ततः श्रीनंदिनृपादिष्टाः पुरुषा यावत् शिबिकामुत्पाटयंति तावत् शक्रो दाक्षि-151 णात्यां उपरितनी बाहां, ईशानेंद्र औत्तराहां उपरितनी बाहां, चमरेंद्रो दाक्षिणात्यां अधस्तनी बाहां,
बलींद्र औत्तराहां अधस्तनी बाहां, शेषाश्च भवनपतिव्यंतरज्योतिष्कवैमानिकेंद्राश्चंचलकुंडलाद्याभर-18 तणकिरणरमणीयाः पंचवर्णपुष्पवृष्टिं कुर्वतो दुंदुभीस्ताडयंतो यथार्ह शिबिकां उत्पाटयंति, ततः शक्रे
शानौ तां बाहां त्यक्त्वा भगवतश्चामराणि वीजयतः, तदा च भगवति शिबिकारूढे प्रस्थिते सति शरदि पद्मसर इव, पुष्पितं अतसीवनमिव, कर्णिकारवनमिव, चंपकवनमिव, तिलकवनमिव, 2 रमणीयं गगनतलं सुरवरैरभूत्, किंच निरंतरवाद्यमानभंभाभेरीमृदंगदुंदुभिशंखाद्यनेकवाद्य-13 ध्वनिर्गगनतले भूतले च प्रससार, तन्नादेन च नगरवासिन्यस्त्यक्तखकार्या नार्यः समागच्छंत्यो
RASISAROSARROSARIS
॥१४८॥