SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ USHUSHUSHUSHUSHUSHUSHUSHAUX दस्तीर्णा षट्त्रिंशद्धनुरुच्चा बहुस्तंभशतसन्निविष्टां मणिकनकविचित्रां दिव्यानुभावतः सुरकृततादृक्शिविकामनुप्रविष्टां चंद्रप्रभाभिधां शिबिकां आरूढो दीक्षाग्रहणार्थं प्रतस्थे, शेषं सूत्रकृत्वयं वक्ष्यति ॥ ११२ ॥ तेणं कालेणं तस्मिन्काले तस्मिन्समये मार्गशीर्षकृष्णदशम्यां पाईणगामिणीए छायाए तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्सणं मग्गसिरबहुलस्स दसमीपक्खे णं पाईणगामिणीए छायाए पोरिसीए अभि णिविद्याए पमाणपत्ताए सुवए णं दिवसे णं विजए णं मुहुत्ते णं पूर्वदिग्गामिन्यां छायायां पोरिसीए अभिणिविट्टाए पौरुष्यां पाश्चात्यपौरुष्यां अभिनिर्वृत्तायां जातायां, कथंभूतायां ? पमाणपत्ताए प्रमाणप्राप्तायां नतु न्यूनाधिकायां सुब्बएणं दिवसेणं सुव्रताख्ये दिवसे विजएणं मुहुत्तेणं विजयाख्ये मुहूर्ते, चंद्रप्रभायां पूर्वोक्तायां शिबिकायां कृतषष्टतपाः विशुद्धमानले
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy