________________
कल्पसूत्र- यूयमित्यूचिरे ॥१॥ एवं च दानं दत्वा पुनर्भगवता नंदिवर्धनः पृष्टः, राजंस्तव सत्कोऽपि अवधिः है पंचमः सुबोधिनपूर्णस्तदहं दीक्षां गृह्णामि, ततो नंदिनापि ध्वजहट्टालंकारतोरणादिभिः कुंडपुरं सुरलोकसमं कृतं,
ततो नंदिराजः शक्रादयश्च, कनकमयान् (१) रूप्यमयान् (२) मणिमयान् (३) कनकरूप्यम-2 ॥१४७॥
यान् (४) कनकमणिमयान् (५) रूप्यमणिमयान् (६) कनकरूप्यमणिमयान् (७) मृन्मयां श्च(८)
प्रत्येकं अष्टोत्तरसहस्रं कलशान् अन्यामपि च सकलां सामग्री कारयंति, ततोऽच्युतेंद्राद्यैश्चतुःषष्ट्या 8 द सुरेंद्रैरभिषेके कृते, ते सुरकृताः कलशा दिव्यानुभावेन नृपकारितकलशेषु प्रविष्टास्ततस्तेऽत्यंतं शोभितवंतस्ततः श्रीनंदिराजः स्वामिनं पूर्वाभिमुखं निवेश्य सुरानीतक्षीरोदनीरैः सर्वतीर्थमृत्तिकादिभिः सर्वकषायैश्चाभिषेकं करोति, इंद्राश्च सर्वेऽपि ,गारादर्शादिहस्ता जयजयशब्द प्रयुजानाः पुरतस्तिष्ठंति, ततश्च भगवान् स्नातो गंधकाषाय्या रूक्षितांगः सुरचंदनानुलिप्तगात्रः कल्पतरुपुष्पमालामनोहरकंठपीठः कनकखचितांचलखच्छोज्ज्वललक्षमूल्यसदशश्वेतवस्त्रावृतशरीरो हारविराजद्वक्षःस्थलः केयूर-8 कटकमंडितभुजदंडः कुंडलललितगल्लतलः श्रीनंदिराजकारितां पंचाशद्धनुरायतां पंचविंशतिधनुर्वि
SECCALLIGRANIK
॥१४७॥