________________
|| याचकास्तेभ्यः परिभाइत्ता विभागैर्दत्वा, यद्वा परिभाव्य आलोच्य इदं अमुकस्य देयं इदं अमुकस्यैवं 61 ६ विचार्येत्यर्थः, पुनः किंकृत्वा ? दाणं दानं धनं दाइयाणं दायिका गोत्रिकास्तेभ्यः परिभाइत्ता परिभा-18
ज्य विभागशो दत्वेत्यर्थः । अनेन च सूत्रेण वार्षिकदानं सूचितं, तच्चैवं-भगवान् दीक्षादिवसात्प्राग् + वर्षेऽवशिष्यमाणे प्रातःकाले वार्षिकं दानं दातुं प्रवर्तते, सूर्योदयादारभ्यकल्पवर्तवेलापर्यंत अष्टलक्षाधिका एका कोर्टि सौवर्णिकानां प्रतिदिनं ददाति, 'वृणुत वरं वृणुत वरं' इत्युद्घोषणापूर्वकं यो ।
दाणं दाइयाणं परिभाइत्ता ॥ ११२॥ यन्मार्गयति तस्मै तद्दीयते, तच्च सर्व देवाः शक्रादेशेन पूरयंति, एवं च वर्षेण यद्धनं दत्तं तदुच्यते ।। “तिण्णेव य कोडिसया, अट्ठासीइं च हुंति कोडीओ । असिइं च सयसहस्सं, एयं संवच्छरे दिण्णं है। ॥१॥” तथाच कवयः-"तत्तद्वार्षिकदानवर्षविरमदारिद्यदावानलाः, सद्यः सज्जितवाजिराजिवसनालंकारदुर्लक्षभाः । संप्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययंतोऽङ्गनाः, स्वामिन् ! पिङ्गजनैर्निरुद्धहसितैः के 21
SAAREMAAARISTOCRA