________________
कल्पमूत्रसुबोधि० alle
क्षण:
॥५
॥
आभोगिकेन ज्ञानदर्शनेन अप्पणोणिक्खमणकालं आत्मनो दीक्षाकालं आभोएइ आभोगयति विलो- पंचमः |कयति, आभोग्य च चिच्चा हिरण्णं त्यक्त्वा हिरण्यं, हिरण्यादीनि प्राग्वव्याख्येयानि, एतत्सर्वं त्यक्त्वा, पुनः किंकृत्वा ? विच्छड्डइत्ता विच्छर्य विशेषेण त्यक्त्वा, पुनः किंकृत्वा ? विगोवइत्ता विगोप्य तदेव ।
आहोइएणं णाणदंसणेणं अप्पणो णिक्खमणकालं आभोएइ आभोइत्ता चिच्चा हिरण्णं, चिच्चा सुवण्णं, चिच्चा धणं, चिच्चा रज्जं, चिच्चा रद्, एवं बलं वाहणं कोसं कोट्ठागारं, चिच्चा पुरं,चिच्चा अंतेउरं,चिच्चा जणवयं,चिच्चा विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयणमाइयं
संतसारसावतेजं, विच्छड्डइत्ता, विगोवइत्ता, दाणं दायारेहिं परिभाइत्ता गुप्तं सत् दानातिशयात्प्रकटीकृत्येति भावः, अथवा विगोप्य कुत्सनीयमेतदस्थिरत्वादित्युक्त्वा, पुनः ॥१४६॥ किंकृत्वा ? दीयते इति दानं धनं तत् दायारेहिं दायाय दानार्थं एयूति आगच्छन्तीति दायाराः