________________
जगज्जीवहितं प्रवर्तय धर्मतीर्थ, यत इदं हिअसुहनिस्सेअसकरं हितं हितकारकं, सुखं शर्म, निःश्रेयसं मोक्षस्तत्करं सर्वलोके सर्वजीवानां भविष्यतीति कृत्वा जय जय शब्द प्रयुंजते ॥ १११ ॥ 'पुल्विंपिणं' इत्यादितः‘परिभाइत्ता' इति यावत्, तत्र श्रमणस्य भगवतो महावीरस्य माणुस्सगाओ मनुष्यो
पवत्तेहि धम्मतित्थं हिअसुहणिस्सेयसकरं सङ्घलोए सबजीवाणं भविस्सइत्तिकट्टु जयजयस पउंजंति ॥ १११ ॥ पुछिंपि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए अप्पड - वाणांस होत्था । तएणं समणे भगवं महावीरे तेणं अणुत्तरेणं | चितात् गृहस्थधर्मात् विवाहादेः पुत्रिंपि पूर्वं अपि अनुत्तरं अनुपमं आहोइए आभोग उपयोगः सः प्रयोजनं यस्य तत् आभोगिकं अप्पडिवाइ अप्रतिपाति आकेवलोत्पत्तेः स्थिरं एवंविधं णाणदंसणे | ज्ञानदर्शनं अवधिज्ञानं अवधिदर्शनं च होत्यत्ति अभूत्, ततः श्रमणो भगवान्महावीरस्तेन अनुत्तरेण
wwwwww.